B 349-10 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/10
Title: Ṣaṭpañcāśikā
Dimensions: 23.5 x 10.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7063
Remarks:
Reel No. B 349-10 Inventory No. 63725
Title Ṣaṭpañcāśikāṭīkā
Author Bhaṭṭotpala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Folios 16
Lines per Folio 3–11
Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣa.ṭī.bha. and in the lower right-hand margin under the word rāmādhīnaḥ / rāmaḥ
Place of Deposit NAK
Accession No. 5/7063
Manuscript Features
bhāgaṃ vāridhivārirāśiśaśiṣu prāhur mṛgādye budhāḥ
ṣaḍke(!) vāṇakṛpīṭayonividhiṣu syāt karkaṭādye punaḥ
pādaiḥ saptabhir anvitaiḥ prathamakaṃ muktādinādye dale
hitvaikāghaṭikāṃ parec ca śatataṃ tac ceṣṭakālaṃ vadet || 1 ||
pādachāyārasopetair ekaviṃśaśataṃ bhajet ||
labdhāṃke ghaṭikā jñeyā śeṣāmke capalā smṛtā2
Few lines after the colophon is available on the topic of Caurajñāna..
Śrī atha caurajñānamāha |
…
iti digvastujñānam
…
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
keśājārkaniśākarakṣitijaviddevejyaśukrārkajān
vighneśaṃ svagurun praṇamya(2) śirasā devīṃ ca vāgīśvarīm ||
praśnajñānavidhau varāhamihirāpatyasya sadvastūni (!)
lokānāṃ hitakāmyayā dvi(3)javaraṣ ṭīkāṃ karoty utpalaḥ || 1 ||
kā[[n ī]]ha śāstre saṃbaṃdhābhidheyaprayojanāni vadaṃtīty ucya (!) | ābrahmā(4)divinaḥ sṛtam idaṃ vedāṃgam iti saṃbaṃdhaḥ | upāyopeyalakṣaṇo vācyavācakalakṣaṇo vā saṃbaṃdhaḥ || (fol. 1v1–4)
End
meṣasiṃhadhanus trayaḥ | makaro vṛṣakanyātulāmithunakuṃbhāś ca karko (9)mīnavṛścikāḥ | evaṃ krameṇa pūrvasyāṃ diśi gataṃ vaktavyaṃ varṇādhipā jñātavyāḥ jīvasitau viprāṇāṃ kṣatriyasyo(10)ṣṇāguḥ viśāṃ caṃdraḥ śūdrādhipaḥ śaśisūtaḥ śanaiścaraḥ saṃkarabhavānāṃ varṇādhipāḥ khyātāḥ || 56 || (fol. 15r8–10)
Colophon
iti śrībha(1)ṭṭotpalaviracitāyāṃ ṣaḍpaṃcāsi[[kā]]vṛttau miśrako nāma saptamodhyāyaḥ || || samāpto yaṃ graṃthaḥ | śubham (fol.15r10–15v1)
Microfilm Details
Reel No. B 349/10
Date of Filming 03-10-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 06-09-2007
Bibliography