B 349-10 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/10
Title: Ṣaṭpañcāśikā
Dimensions: 23.5 x 10.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7063
Remarks:


Reel No. B 349-10 Inventory No. 63725

Title Ṣaṭpañcāśikāṭīkā

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 16

Lines per Folio 3–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ṣa.ṭī.bha. and in the lower right-hand margin under the word rāmādhīnaḥ / rāmaḥ

Place of Deposit NAK

Accession No. 5/7063

Manuscript Features

bhāgaṃ vāridhivārirāśiśaśiṣu prāhur mṛgādye budhāḥ

ṣaḍke(!) vāṇakṛpīṭayonividhiṣu syāt karkaṭādye punaḥ

pādaiḥ saptabhir anvitaiḥ prathamakaṃ muktādinādye dale

hitvaikāghaṭikāṃ parec ca śatataṃ tac ceṣṭakālaṃ vadet || 1 ||

pādachāyārasopetair ekaviṃśaśataṃ bhajet ||

labdhāṃke ghaṭikā jñeyā śeṣāmke capalā smṛtā2

Few lines after the colophon is available on the topic of Caurajñāna..

Śrī atha caurajñānamāha |

iti digvastujñānam

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

keśājārkaniśākarakṣitijaviddevejyaśukrārkajān

vighneśaṃ svagurun praṇamya(2) śirasā devīṃ ca vāgīśvarīm ||

praśnajñānavidhau varāhamihirāpatyasya sadvastūni (!)

lokānāṃ hitakāmyayā dvi(3)javaraṣ ṭīkāṃ karoty utpalaḥ || 1 ||

kā[[n ī]]ha śāstre saṃbaṃdhābhidheyaprayojanāni vadaṃtīty ucya (!) | ābrahmā(4)divinaḥ sṛtam idaṃ vedāṃgam iti saṃbaṃdhaḥ | upāyopeyalakṣaṇo vācyavācakalakṣaṇo vā saṃbaṃdhaḥ || (fol. 1v1–4)

End

meṣasiṃhadhanus trayaḥ | makaro vṛṣakanyātulāmithunakuṃbhāś ca karko (9)mīnavṛścikāḥ | evaṃ krameṇa pūrvasyāṃ diśi gataṃ vaktavyaṃ varṇādhipā jñātavyāḥ jīvasitau viprāṇāṃ kṣatriyasyo(10)ṣṇāguḥ viśāṃ caṃdraḥ śūdrādhipaḥ śaśisūtaḥ śanaiścaraḥ saṃkarabhavānāṃ varṇādhipāḥ khyātāḥ || 56 || (fol. 15r8–10)

Colophon

iti śrībha(1)ṭṭotpalaviracitāyāṃ ṣaḍpaṃcāsi[[kā]]vṛttau miśrako nāma saptamodhyāyaḥ || || samāpto yaṃ graṃthaḥ | śubham (fol.15r10–15v1)

Microfilm Details

Reel No. B 349/10

Date of Filming 03-10-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-09-2007

Bibliography